ग्राम ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
ग्रामम्
ग्रामे
ग्रामाणि
ସମ୍ବୋଧନ
ग्राम
ग्रामे
ग्रामाणि
ଦ୍ୱିତୀୟା
ग्रामम्
ग्रामे
ग्रामाणि
ତୃତୀୟା
ग्रामेण
ग्रामाभ्याम्
ग्रामैः
ଚତୁର୍ଥୀ
ग्रामाय
ग्रामाभ्याम्
ग्रामेभ्यः
ପଞ୍ଚମୀ
ग्रामात् / ग्रामाद्
ग्रामाभ्याम्
ग्रामेभ्यः
ଷଷ୍ଠୀ
ग्रामस्य
ग्रामयोः
ग्रामाणाम्
ସପ୍ତମୀ
ग्रामे
ग्रामयोः
ग्रामेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
ग्रामम्
ग्रामे
ग्रामाणि
ସମ୍ବୋଧନ
ग्राम
ग्रामे
ग्रामाणि
ଦ୍ୱିତୀୟା
ग्रामम्
ग्रामे
ग्रामाणि
ତୃତୀୟା
ग्रामेण
ग्रामाभ्याम्
ग्रामैः
ଚତୁର୍ଥୀ
ग्रामाय
ग्रामाभ्याम्
ग्रामेभ्यः
ପଞ୍ଚମୀ
ग्रामात् / ग्रामाद्
ग्रामाभ्याम्
ग्रामेभ्यः
ଷଷ୍ଠୀ
ग्रामस्य
ग्रामयोः
ग्रामाणाम्
ସପ୍ତମୀ
ग्रामे
ग्रामयोः
ग्रामेषु


ଅନ୍ୟ