ग्रसितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ग्रसितव्यः
ग्रसितव्यौ
ग्रसितव्याः
ಸಂಬೋಧನ
ग्रसितव्य
ग्रसितव्यौ
ग्रसितव्याः
ದ್ವಿತೀಯಾ
ग्रसितव्यम्
ग्रसितव्यौ
ग्रसितव्यान्
ತೃತೀಯಾ
ग्रसितव्येन
ग्रसितव्याभ्याम्
ग्रसितव्यैः
ಚತುರ್ಥೀ
ग्रसितव्याय
ग्रसितव्याभ्याम्
ग्रसितव्येभ्यः
ಪಂಚಮೀ
ग्रसितव्यात् / ग्रसितव्याद्
ग्रसितव्याभ्याम्
ग्रसितव्येभ्यः
ಷಷ್ಠೀ
ग्रसितव्यस्य
ग्रसितव्ययोः
ग्रसितव्यानाम्
ಸಪ್ತಮೀ
ग्रसितव्ये
ग्रसितव्ययोः
ग्रसितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ग्रसितव्यः
ग्रसितव्यौ
ग्रसितव्याः
ಸಂಬೋಧನ
ग्रसितव्य
ग्रसितव्यौ
ग्रसितव्याः
ದ್ವಿತೀಯಾ
ग्रसितव्यम्
ग्रसितव्यौ
ग्रसितव्यान्
ತೃತೀಯಾ
ग्रसितव्येन
ग्रसितव्याभ्याम्
ग्रसितव्यैः
ಚತುರ್ಥೀ
ग्रसितव्याय
ग्रसितव्याभ्याम्
ग्रसितव्येभ्यः
ಪಂಚಮೀ
ग्रसितव्यात् / ग्रसितव्याद्
ग्रसितव्याभ्याम्
ग्रसितव्येभ्यः
ಷಷ್ಠೀ
ग्रसितव्यस्य
ग्रसितव्ययोः
ग्रसितव्यानाम्
ಸಪ್ತಮೀ
ग्रसितव्ये
ग्रसितव्ययोः
ग्रसितव्येषु


ಇತರರು