ग्रसमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ग्रसमानः
ग्रसमानौ
ग्रसमानाः
ಸಂಬೋಧನ
ग्रसमान
ग्रसमानौ
ग्रसमानाः
ದ್ವಿತೀಯಾ
ग्रसमानम्
ग्रसमानौ
ग्रसमानान्
ತೃತೀಯಾ
ग्रसमानेन
ग्रसमानाभ्याम्
ग्रसमानैः
ಚತುರ್ಥೀ
ग्रसमानाय
ग्रसमानाभ्याम्
ग्रसमानेभ्यः
ಪಂಚಮೀ
ग्रसमानात् / ग्रसमानाद्
ग्रसमानाभ्याम्
ग्रसमानेभ्यः
ಷಷ್ಠೀ
ग्रसमानस्य
ग्रसमानयोः
ग्रसमानानाम्
ಸಪ್ತಮೀ
ग्रसमाने
ग्रसमानयोः
ग्रसमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ग्रसमानः
ग्रसमानौ
ग्रसमानाः
ಸಂಬೋಧನ
ग्रसमान
ग्रसमानौ
ग्रसमानाः
ದ್ವಿತೀಯಾ
ग्रसमानम्
ग्रसमानौ
ग्रसमानान्
ತೃತೀಯಾ
ग्रसमानेन
ग्रसमानाभ्याम्
ग्रसमानैः
ಚತುರ್ಥೀ
ग्रसमानाय
ग्रसमानाभ्याम्
ग्रसमानेभ्यः
ಪಂಚಮೀ
ग्रसमानात् / ग्रसमानाद्
ग्रसमानाभ्याम्
ग्रसमानेभ्यः
ಷಷ್ಠೀ
ग्रसमानस्य
ग्रसमानयोः
ग्रसमानानाम्
ಸಪ್ತಮೀ
ग्रसमाने
ग्रसमानयोः
ग्रसमानेषु


ಇತರರು