ग्रन्थित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ग्रन्थितः
ग्रन्थितौ
ग्रन्थिताः
ಸಂಬೋಧನ
ग्रन्थित
ग्रन्थितौ
ग्रन्थिताः
ದ್ವಿತೀಯಾ
ग्रन्थितम्
ग्रन्थितौ
ग्रन्थितान्
ತೃತೀಯಾ
ग्रन्थितेन
ग्रन्थिताभ्याम्
ग्रन्थितैः
ಚತುರ್ಥೀ
ग्रन्थिताय
ग्रन्थिताभ्याम्
ग्रन्थितेभ्यः
ಪಂಚಮೀ
ग्रन्थितात् / ग्रन्थिताद्
ग्रन्थिताभ्याम्
ग्रन्थितेभ्यः
ಷಷ್ಠೀ
ग्रन्थितस्य
ग्रन्थितयोः
ग्रन्थितानाम्
ಸಪ್ತಮೀ
ग्रन्थिते
ग्रन्थितयोः
ग्रन्थितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ग्रन्थितः
ग्रन्थितौ
ग्रन्थिताः
ಸಂಬೋಧನ
ग्रन्थित
ग्रन्थितौ
ग्रन्थिताः
ದ್ವಿತೀಯಾ
ग्रन्थितम्
ग्रन्थितौ
ग्रन्थितान्
ತೃತೀಯಾ
ग्रन्थितेन
ग्रन्थिताभ्याम्
ग्रन्थितैः
ಚತುರ್ಥೀ
ग्रन्थिताय
ग्रन्थिताभ्याम्
ग्रन्थितेभ्यः
ಪಂಚಮೀ
ग्रन्थितात् / ग्रन्थिताद्
ग्रन्थिताभ्याम्
ग्रन्थितेभ्यः
ಷಷ್ಠೀ
ग्रन्थितस्य
ग्रन्थितयोः
ग्रन्थितानाम्
ಸಪ್ತಮೀ
ग्रन्थिते
ग्रन्थितयोः
ग्रन्थितेषु


ಇತರರು