गौसहस्रिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गौसहस्रिकः
गौसहस्रिकौ
गौसहस्रिकाः
ಸಂಬೋಧನ
गौसहस्रिक
गौसहस्रिकौ
गौसहस्रिकाः
ದ್ವಿತೀಯಾ
गौसहस्रिकम्
गौसहस्रिकौ
गौसहस्रिकान्
ತೃತೀಯಾ
गौसहस्रिकेण
गौसहस्रिकाभ्याम्
गौसहस्रिकैः
ಚತುರ್ಥೀ
गौसहस्रिकाय
गौसहस्रिकाभ्याम्
गौसहस्रिकेभ्यः
ಪಂಚಮೀ
गौसहस्रिकात् / गौसहस्रिकाद्
गौसहस्रिकाभ्याम्
गौसहस्रिकेभ्यः
ಷಷ್ಠೀ
गौसहस्रिकस्य
गौसहस्रिकयोः
गौसहस्रिकाणाम्
ಸಪ್ತಮೀ
गौसहस्रिके
गौसहस्रिकयोः
गौसहस्रिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गौसहस्रिकः
गौसहस्रिकौ
गौसहस्रिकाः
ಸಂಬೋಧನ
गौसहस्रिक
गौसहस्रिकौ
गौसहस्रिकाः
ದ್ವಿತೀಯಾ
गौसहस्रिकम्
गौसहस्रिकौ
गौसहस्रिकान्
ತೃತೀಯಾ
गौसहस्रिकेण
गौसहस्रिकाभ्याम्
गौसहस्रिकैः
ಚತುರ್ಥೀ
गौसहस्रिकाय
गौसहस्रिकाभ्याम्
गौसहस्रिकेभ्यः
ಪಂಚಮೀ
गौसहस्रिकात् / गौसहस्रिकाद्
गौसहस्रिकाभ्याम्
गौसहस्रिकेभ्यः
ಷಷ್ಠೀ
गौसहस्रिकस्य
गौसहस्रिकयोः
गौसहस्रिकाणाम्
ಸಪ್ತಮೀ
गौसहस्रिके
गौसहस्रिकयोः
गौसहस्रिकेषु


ಇತರರು