गौसहस्रिक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
गौसहस्रिकः
गौसहस्रिकौ
गौसहस्रिकाः
ସମ୍ବୋଧନ
गौसहस्रिक
गौसहस्रिकौ
गौसहस्रिकाः
ଦ୍ୱିତୀୟା
गौसहस्रिकम्
गौसहस्रिकौ
गौसहस्रिकान्
ତୃତୀୟା
गौसहस्रिकेण
गौसहस्रिकाभ्याम्
गौसहस्रिकैः
ଚତୁର୍ଥୀ
गौसहस्रिकाय
गौसहस्रिकाभ्याम्
गौसहस्रिकेभ्यः
ପଞ୍ଚମୀ
गौसहस्रिकात् / गौसहस्रिकाद्
गौसहस्रिकाभ्याम्
गौसहस्रिकेभ्यः
ଷଷ୍ଠୀ
गौसहस्रिकस्य
गौसहस्रिकयोः
गौसहस्रिकाणाम्
ସପ୍ତମୀ
गौसहस्रिके
गौसहस्रिकयोः
गौसहस्रिकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
गौसहस्रिकः
गौसहस्रिकौ
गौसहस्रिकाः
ସମ୍ବୋଧନ
गौसहस्रिक
गौसहस्रिकौ
गौसहस्रिकाः
ଦ୍ୱିତୀୟା
गौसहस्रिकम्
गौसहस्रिकौ
गौसहस्रिकान्
ତୃତୀୟା
गौसहस्रिकेण
गौसहस्रिकाभ्याम्
गौसहस्रिकैः
ଚତୁର୍ଥୀ
गौसहस्रिकाय
गौसहस्रिकाभ्याम्
गौसहस्रिकेभ्यः
ପଞ୍ଚମୀ
गौसहस्रिकात् / गौसहस्रिकाद्
गौसहस्रिकाभ्याम्
गौसहस्रिकेभ्यः
ଷଷ୍ଠୀ
गौसहस्रिकस्य
गौसहस्रिकयोः
गौसहस्रिकाणाम्
ସପ୍ତମୀ
गौसहस्रिके
गौसहस्रिकयोः
गौसहस्रिकेषु


ଅନ୍ୟ