गौरुतल्पिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गौरुतल्पिकः
गौरुतल्पिकौ
गौरुतल्पिकाः
ಸಂಬೋಧನ
गौरुतल्पिक
गौरुतल्पिकौ
गौरुतल्पिकाः
ದ್ವಿತೀಯಾ
गौरुतल्पिकम्
गौरुतल्पिकौ
गौरुतल्पिकान्
ತೃತೀಯಾ
गौरुतल्पिकेन
गौरुतल्पिकाभ्याम्
गौरुतल्पिकैः
ಚತುರ್ಥೀ
गौरुतल्पिकाय
गौरुतल्पिकाभ्याम्
गौरुतल्पिकेभ्यः
ಪಂಚಮೀ
गौरुतल्पिकात् / गौरुतल्पिकाद्
गौरुतल्पिकाभ्याम्
गौरुतल्पिकेभ्यः
ಷಷ್ಠೀ
गौरुतल्पिकस्य
गौरुतल्पिकयोः
गौरुतल्पिकानाम्
ಸಪ್ತಮೀ
गौरुतल्पिके
गौरुतल्पिकयोः
गौरुतल्पिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गौरुतल्पिकः
गौरुतल्पिकौ
गौरुतल्पिकाः
ಸಂಬೋಧನ
गौरुतल्पिक
गौरुतल्पिकौ
गौरुतल्पिकाः
ದ್ವಿತೀಯಾ
गौरुतल्पिकम्
गौरुतल्पिकौ
गौरुतल्पिकान्
ತೃತೀಯಾ
गौरुतल्पिकेन
गौरुतल्पिकाभ्याम्
गौरुतल्पिकैः
ಚತುರ್ಥೀ
गौरुतल्पिकाय
गौरुतल्पिकाभ्याम्
गौरुतल्पिकेभ्यः
ಪಂಚಮೀ
गौरुतल्पिकात् / गौरुतल्पिकाद्
गौरुतल्पिकाभ्याम्
गौरुतल्पिकेभ्यः
ಷಷ್ಠೀ
गौरुतल्पिकस्य
गौरुतल्पिकयोः
गौरुतल्पिकानाम्
ಸಪ್ತಮೀ
गौरुतल्पिके
गौरुतल्पिकयोः
गौरुतल्पिकेषु


ಇತರರು