गौरी ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गौरी
गौर्यौ
गौर्यः
ಸಂಬೋಧನ
गौरि
गौर्यौ
गौर्यः
ದ್ವಿತೀಯಾ
गौरीम्
गौर्यौ
गौरीः
ತೃತೀಯಾ
गौर्या
गौरीभ्याम्
गौरीभिः
ಚತುರ್ಥೀ
गौर्यै
गौरीभ्याम्
गौरीभ्यः
ಪಂಚಮೀ
गौर्याः
गौरीभ्याम्
गौरीभ्यः
ಷಷ್ಠೀ
गौर्याः
गौर्योः
गौरीणाम्
ಸಪ್ತಮೀ
गौर्याम्
गौर्योः
गौरीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गौरी
गौर्यौ
गौर्यः
ಸಂಬೋಧನ
गौरि
गौर्यौ
गौर्यः
ದ್ವಿತೀಯಾ
गौरीम्
गौर्यौ
गौरीः
ತೃತೀಯಾ
गौर्या
गौरीभ्याम्
गौरीभिः
ಚತುರ್ಥೀ
गौर्यै
गौरीभ्याम्
गौरीभ्यः
ಪಂಚಮೀ
गौर्याः
गौरीभ्याम्
गौरीभ्यः
ಷಷ್ಠೀ
गौर्याः
गौर्योः
गौरीणाम्
ಸಪ್ತಮೀ
गौर्याम्
गौर्योः
गौरीषु


ಇತರರು