गौर ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गौरम्
गौरे
गौराणि
ಸಂಬೋಧನ
गौर
गौरे
गौराणि
ದ್ವಿತೀಯಾ
गौरम्
गौरे
गौराणि
ತೃತೀಯಾ
गौरेण
गौराभ्याम्
गौरैः
ಚತುರ್ಥೀ
गौराय
गौराभ्याम्
गौरेभ्यः
ಪಂಚಮೀ
गौरात् / गौराद्
गौराभ्याम्
गौरेभ्यः
ಷಷ್ಠೀ
गौरस्य
गौरयोः
गौराणाम्
ಸಪ್ತಮೀ
गौरे
गौरयोः
गौरेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गौरम्
गौरे
गौराणि
ಸಂಬೋಧನ
गौर
गौरे
गौराणि
ದ್ವಿತೀಯಾ
गौरम्
गौरे
गौराणि
ತೃತೀಯಾ
गौरेण
गौराभ्याम्
गौरैः
ಚತುರ್ಥೀ
गौराय
गौराभ्याम्
गौरेभ्यः
ಪಂಚಮೀ
गौरात् / गौराद्
गौराभ्याम्
गौरेभ्यः
ಷಷ್ಠೀ
गौरस्य
गौरयोः
गौराणाम्
ಸಪ್ತಮೀ
गौरे
गौरयोः
गौरेषु


ಇತರರು