गौर ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
गौरम्
गौरे
गौराणि
ସମ୍ବୋଧନ
गौर
गौरे
गौराणि
ଦ୍ୱିତୀୟା
गौरम्
गौरे
गौराणि
ତୃତୀୟା
गौरेण
गौराभ्याम्
गौरैः
ଚତୁର୍ଥୀ
गौराय
गौराभ्याम्
गौरेभ्यः
ପଞ୍ଚମୀ
गौरात् / गौराद्
गौराभ्याम्
गौरेभ्यः
ଷଷ୍ଠୀ
गौरस्य
गौरयोः
गौराणाम्
ସପ୍ତମୀ
गौरे
गौरयोः
गौरेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
गौरम्
गौरे
गौराणि
ସମ୍ବୋଧନ
गौर
गौरे
गौराणि
ଦ୍ୱିତୀୟା
गौरम्
गौरे
गौराणि
ତୃତୀୟା
गौरेण
गौराभ्याम्
गौरैः
ଚତୁର୍ଥୀ
गौराय
गौराभ्याम्
गौरेभ्यः
ପଞ୍ଚମୀ
गौरात् / गौराद्
गौराभ्याम्
गौरेभ्यः
ଷଷ୍ଠୀ
गौरस्य
गौरयोः
गौराणाम्
ସପ୍ତମୀ
गौरे
गौरयोः
गौरेषु


ଅନ୍ୟ