गौर विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
गौरम्
गौरे
गौराणि
संबोधन
गौर
गौरे
गौराणि
द्वितीया
गौरम्
गौरे
गौराणि
तृतीया
गौरेण
गौराभ्याम्
गौरैः
चतुर्थी
गौराय
गौराभ्याम्
गौरेभ्यः
पंचमी
गौरात् / गौराद्
गौराभ्याम्
गौरेभ्यः
षष्ठी
गौरस्य
गौरयोः
गौराणाम्
सप्तमी
गौरे
गौरयोः
गौरेषु
 
एक
द्वि
अनेक
प्रथमा
गौरम्
गौरे
गौराणि
सम्बोधन
गौर
गौरे
गौराणि
द्वितीया
गौरम्
गौरे
गौराणि
तृतीया
गौरेण
गौराभ्याम्
गौरैः
चतुर्थी
गौराय
गौराभ्याम्
गौरेभ्यः
पञ्चमी
गौरात् / गौराद्
गौराभ्याम्
गौरेभ्यः
षष्ठी
गौरस्य
गौरयोः
गौराणाम्
सप्तमी
गौरे
गौरयोः
गौरेषु


इतर