गौदानिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गौदानिकः
गौदानिकौ
गौदानिकाः
ಸಂಬೋಧನ
गौदानिक
गौदानिकौ
गौदानिकाः
ದ್ವಿತೀಯಾ
गौदानिकम्
गौदानिकौ
गौदानिकान्
ತೃತೀಯಾ
गौदानिकेन
गौदानिकाभ्याम्
गौदानिकैः
ಚತುರ್ಥೀ
गौदानिकाय
गौदानिकाभ्याम्
गौदानिकेभ्यः
ಪಂಚಮೀ
गौदानिकात् / गौदानिकाद्
गौदानिकाभ्याम्
गौदानिकेभ्यः
ಷಷ್ಠೀ
गौदानिकस्य
गौदानिकयोः
गौदानिकानाम्
ಸಪ್ತಮೀ
गौदानिके
गौदानिकयोः
गौदानिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गौदानिकः
गौदानिकौ
गौदानिकाः
ಸಂಬೋಧನ
गौदानिक
गौदानिकौ
गौदानिकाः
ದ್ವಿತೀಯಾ
गौदानिकम्
गौदानिकौ
गौदानिकान्
ತೃತೀಯಾ
गौदानिकेन
गौदानिकाभ्याम्
गौदानिकैः
ಚತುರ್ಥೀ
गौदानिकाय
गौदानिकाभ्याम्
गौदानिकेभ्यः
ಪಂಚಮೀ
गौदानिकात् / गौदानिकाद्
गौदानिकाभ्याम्
गौदानिकेभ्यः
ಷಷ್ಠೀ
गौदानिकस्य
गौदानिकयोः
गौदानिकानाम्
ಸಪ್ತಮೀ
गौदानिके
गौदानिकयोः
गौदानिकेषु


ಇತರರು