गौदानिक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
गौदानिकः
गौदानिकौ
गौदानिकाः
ସମ୍ବୋଧନ
गौदानिक
गौदानिकौ
गौदानिकाः
ଦ୍ୱିତୀୟା
गौदानिकम्
गौदानिकौ
गौदानिकान्
ତୃତୀୟା
गौदानिकेन
गौदानिकाभ्याम्
गौदानिकैः
ଚତୁର୍ଥୀ
गौदानिकाय
गौदानिकाभ्याम्
गौदानिकेभ्यः
ପଞ୍ଚମୀ
गौदानिकात् / गौदानिकाद्
गौदानिकाभ्याम्
गौदानिकेभ्यः
ଷଷ୍ଠୀ
गौदानिकस्य
गौदानिकयोः
गौदानिकानाम्
ସପ୍ତମୀ
गौदानिके
गौदानिकयोः
गौदानिकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
गौदानिकः
गौदानिकौ
गौदानिकाः
ସମ୍ବୋଧନ
गौदानिक
गौदानिकौ
गौदानिकाः
ଦ୍ୱିତୀୟା
गौदानिकम्
गौदानिकौ
गौदानिकान्
ତୃତୀୟା
गौदानिकेन
गौदानिकाभ्याम्
गौदानिकैः
ଚତୁର୍ଥୀ
गौदानिकाय
गौदानिकाभ्याम्
गौदानिकेभ्यः
ପଞ୍ଚମୀ
गौदानिकात् / गौदानिकाद्
गौदानिकाभ्याम्
गौदानिकेभ्यः
ଷଷ୍ଠୀ
गौदानिकस्य
गौदानिकयोः
गौदानिकानाम्
ସପ୍ତମୀ
गौदानिके
गौदानिकयोः
गौदानिकेषु


ଅନ୍ୟ