गौडिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गौडिकः
गौडिकौ
गौडिकाः
ಸಂಬೋಧನ
गौडिक
गौडिकौ
गौडिकाः
ದ್ವಿತೀಯಾ
गौडिकम्
गौडिकौ
गौडिकान्
ತೃತೀಯಾ
गौडिकेन
गौडिकाभ्याम्
गौडिकैः
ಚತುರ್ಥೀ
गौडिकाय
गौडिकाभ्याम्
गौडिकेभ्यः
ಪಂಚಮೀ
गौडिकात् / गौडिकाद्
गौडिकाभ्याम्
गौडिकेभ्यः
ಷಷ್ಠೀ
गौडिकस्य
गौडिकयोः
गौडिकानाम्
ಸಪ್ತಮೀ
गौडिके
गौडिकयोः
गौडिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गौडिकः
गौडिकौ
गौडिकाः
ಸಂಬೋಧನ
गौडिक
गौडिकौ
गौडिकाः
ದ್ವಿತೀಯಾ
गौडिकम्
गौडिकौ
गौडिकान्
ತೃತೀಯಾ
गौडिकेन
गौडिकाभ्याम्
गौडिकैः
ಚತುರ್ಥೀ
गौडिकाय
गौडिकाभ्याम्
गौडिकेभ्यः
ಪಂಚಮೀ
गौडिकात् / गौडिकाद्
गौडिकाभ्याम्
गौडिकेभ्यः
ಷಷ್ಠೀ
गौडिकस्य
गौडिकयोः
गौडिकानाम्
ಸಪ್ತಮೀ
गौडिके
गौडिकयोः
गौडिकेषु


ಇತರರು