गौडिक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
गौडिकः
गौडिकौ
गौडिकाः
ସମ୍ବୋଧନ
गौडिक
गौडिकौ
गौडिकाः
ଦ୍ୱିତୀୟା
गौडिकम्
गौडिकौ
गौडिकान्
ତୃତୀୟା
गौडिकेन
गौडिकाभ्याम्
गौडिकैः
ଚତୁର୍ଥୀ
गौडिकाय
गौडिकाभ्याम्
गौडिकेभ्यः
ପଞ୍ଚମୀ
गौडिकात् / गौडिकाद्
गौडिकाभ्याम्
गौडिकेभ्यः
ଷଷ୍ଠୀ
गौडिकस्य
गौडिकयोः
गौडिकानाम्
ସପ୍ତମୀ
गौडिके
गौडिकयोः
गौडिकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
गौडिकः
गौडिकौ
गौडिकाः
ସମ୍ବୋଧନ
गौडिक
गौडिकौ
गौडिकाः
ଦ୍ୱିତୀୟା
गौडिकम्
गौडिकौ
गौडिकान्
ତୃତୀୟା
गौडिकेन
गौडिकाभ्याम्
गौडिकैः
ଚତୁର୍ଥୀ
गौडिकाय
गौडिकाभ्याम्
गौडिकेभ्यः
ପଞ୍ଚମୀ
गौडिकात् / गौडिकाद्
गौडिकाभ्याम्
गौडिकेभ्यः
ଷଷ୍ଠୀ
गौडिकस्य
गौडिकयोः
गौडिकानाम्
ସପ୍ତମୀ
गौडिके
गौडिकयोः
गौडिकेषु


ଅନ୍ୟ