गौडिक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
गौडिकः
गौडिकौ
गौडिकाः
संबोधन
गौडिक
गौडिकौ
गौडिकाः
द्वितीया
गौडिकम्
गौडिकौ
गौडिकान्
तृतीया
गौडिकेन
गौडिकाभ्याम्
गौडिकैः
चतुर्थी
गौडिकाय
गौडिकाभ्याम्
गौडिकेभ्यः
पंचमी
गौडिकात् / गौडिकाद्
गौडिकाभ्याम्
गौडिकेभ्यः
षष्ठी
गौडिकस्य
गौडिकयोः
गौडिकानाम्
सप्तमी
गौडिके
गौडिकयोः
गौडिकेषु
 
एक
द्वि
अनेक
प्रथमा
गौडिकः
गौडिकौ
गौडिकाः
सम्बोधन
गौडिक
गौडिकौ
गौडिकाः
द्वितीया
गौडिकम्
गौडिकौ
गौडिकान्
तृतीया
गौडिकेन
गौडिकाभ्याम्
गौडिकैः
चतुर्थी
गौडिकाय
गौडिकाभ्याम्
गौडिकेभ्यः
पञ्चमी
गौडिकात् / गौडिकाद्
गौडिकाभ्याम्
गौडिकेभ्यः
षष्ठी
गौडिकस्य
गौडिकयोः
गौडिकानाम्
सप्तमी
गौडिके
गौडिकयोः
गौडिकेषु


इतर