गोष्टितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गोष्टितव्यः
गोष्टितव्यौ
गोष्टितव्याः
ಸಂಬೋಧನ
गोष्टितव्य
गोष्टितव्यौ
गोष्टितव्याः
ದ್ವಿತೀಯಾ
गोष्टितव्यम्
गोष्टितव्यौ
गोष्टितव्यान्
ತೃತೀಯಾ
गोष्टितव्येन
गोष्टितव्याभ्याम्
गोष्टितव्यैः
ಚತುರ್ಥೀ
गोष्टितव्याय
गोष्टितव्याभ्याम्
गोष्टितव्येभ्यः
ಪಂಚಮೀ
गोष्टितव्यात् / गोष्टितव्याद्
गोष्टितव्याभ्याम्
गोष्टितव्येभ्यः
ಷಷ್ಠೀ
गोष्टितव्यस्य
गोष्टितव्ययोः
गोष्टितव्यानाम्
ಸಪ್ತಮೀ
गोष्टितव्ये
गोष्टितव्ययोः
गोष्टितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गोष्टितव्यः
गोष्टितव्यौ
गोष्टितव्याः
ಸಂಬೋಧನ
गोष्टितव्य
गोष्टितव्यौ
गोष्टितव्याः
ದ್ವಿತೀಯಾ
गोष्टितव्यम्
गोष्टितव्यौ
गोष्टितव्यान्
ತೃತೀಯಾ
गोष्टितव्येन
गोष्टितव्याभ्याम्
गोष्टितव्यैः
ಚತುರ್ಥೀ
गोष्टितव्याय
गोष्टितव्याभ्याम्
गोष्टितव्येभ्यः
ಪಂಚಮೀ
गोष्टितव्यात् / गोष्टितव्याद्
गोष्टितव्याभ्याम्
गोष्टितव्येभ्यः
ಷಷ್ಠೀ
गोष्टितव्यस्य
गोष्टितव्ययोः
गोष्टितव्यानाम्
ಸಪ್ತಮೀ
गोष्टितव्ये
गोष्टितव्ययोः
गोष्टितव्येषु


ಇತರರು