गोष्टमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गोष्टमानः
गोष्टमानौ
गोष्टमानाः
ಸಂಬೋಧನ
गोष्टमान
गोष्टमानौ
गोष्टमानाः
ದ್ವಿತೀಯಾ
गोष्टमानम्
गोष्टमानौ
गोष्टमानान्
ತೃತೀಯಾ
गोष्टमानेन
गोष्टमानाभ्याम्
गोष्टमानैः
ಚತುರ್ಥೀ
गोष्टमानाय
गोष्टमानाभ्याम्
गोष्टमानेभ्यः
ಪಂಚಮೀ
गोष्टमानात् / गोष्टमानाद्
गोष्टमानाभ्याम्
गोष्टमानेभ्यः
ಷಷ್ಠೀ
गोष्टमानस्य
गोष्टमानयोः
गोष्टमानानाम्
ಸಪ್ತಮೀ
गोष्टमाने
गोष्टमानयोः
गोष्टमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गोष्टमानः
गोष्टमानौ
गोष्टमानाः
ಸಂಬೋಧನ
गोष्टमान
गोष्टमानौ
गोष्टमानाः
ದ್ವಿತೀಯಾ
गोष्टमानम्
गोष्टमानौ
गोष्टमानान्
ತೃತೀಯಾ
गोष्टमानेन
गोष्टमानाभ्याम्
गोष्टमानैः
ಚತುರ್ಥೀ
गोष्टमानाय
गोष्टमानाभ्याम्
गोष्टमानेभ्यः
ಪಂಚಮೀ
गोष्टमानात् / गोष्टमानाद्
गोष्टमानाभ्याम्
गोष्टमानेभ्यः
ಷಷ್ಠೀ
गोष्टमानस्य
गोष्टमानयोः
गोष्टमानानाम्
ಸಪ್ತಮೀ
गोष्टमाने
गोष्टमानयोः
गोष्टमानेषु


ಇತರರು