गोष्टमान विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
गोष्टमानः
गोष्टमानौ
गोष्टमानाः
संबोधन
गोष्टमान
गोष्टमानौ
गोष्टमानाः
द्वितीया
गोष्टमानम्
गोष्टमानौ
गोष्टमानान्
तृतीया
गोष्टमानेन
गोष्टमानाभ्याम्
गोष्टमानैः
चतुर्थी
गोष्टमानाय
गोष्टमानाभ्याम्
गोष्टमानेभ्यः
पंचमी
गोष्टमानात् / गोष्टमानाद्
गोष्टमानाभ्याम्
गोष्टमानेभ्यः
षष्ठी
गोष्टमानस्य
गोष्टमानयोः
गोष्टमानानाम्
सप्तमी
गोष्टमाने
गोष्टमानयोः
गोष्टमानेषु
 
एक
द्वि
अनेक
प्रथमा
गोष्टमानः
गोष्टमानौ
गोष्टमानाः
सम्बोधन
गोष्टमान
गोष्टमानौ
गोष्टमानाः
द्वितीया
गोष्टमानम्
गोष्टमानौ
गोष्टमानान्
तृतीया
गोष्टमानेन
गोष्टमानाभ्याम्
गोष्टमानैः
चतुर्थी
गोष्टमानाय
गोष्टमानाभ्याम्
गोष्टमानेभ्यः
पञ्चमी
गोष्टमानात् / गोष्टमानाद्
गोष्टमानाभ्याम्
गोष्टमानेभ्यः
षष्ठी
गोष्टमानस्य
गोष्टमानयोः
गोष्टमानानाम्
सप्तमी
गोष्टमाने
गोष्टमानयोः
गोष्टमानेषु


इतर