गोपितव्य ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गोपितव्यम्
गोपितव्ये
गोपितव्यानि
ಸಂಬೋಧನ
गोपितव्य
गोपितव्ये
गोपितव्यानि
ದ್ವಿತೀಯಾ
गोपितव्यम्
गोपितव्ये
गोपितव्यानि
ತೃತೀಯಾ
गोपितव्येन
गोपितव्याभ्याम्
गोपितव्यैः
ಚತುರ್ಥೀ
गोपितव्याय
गोपितव्याभ्याम्
गोपितव्येभ्यः
ಪಂಚಮೀ
गोपितव्यात् / गोपितव्याद्
गोपितव्याभ्याम्
गोपितव्येभ्यः
ಷಷ್ಠೀ
गोपितव्यस्य
गोपितव्ययोः
गोपितव्यानाम्
ಸಪ್ತಮೀ
गोपितव्ये
गोपितव्ययोः
गोपितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गोपितव्यम्
गोपितव्ये
गोपितव्यानि
ಸಂಬೋಧನ
गोपितव्य
गोपितव्ये
गोपितव्यानि
ದ್ವಿತೀಯಾ
गोपितव्यम्
गोपितव्ये
गोपितव्यानि
ತೃತೀಯಾ
गोपितव्येन
गोपितव्याभ्याम्
गोपितव्यैः
ಚತುರ್ಥೀ
गोपितव्याय
गोपितव्याभ्याम्
गोपितव्येभ्यः
ಪಂಚಮೀ
गोपितव्यात् / गोपितव्याद्
गोपितव्याभ्याम्
गोपितव्येभ्यः
ಷಷ್ಠೀ
गोपितव्यस्य
गोपितव्ययोः
गोपितव्यानाम्
ಸಪ್ತಮೀ
गोपितव्ये
गोपितव्ययोः
गोपितव्येषु


ಇತರರು