गोपितव्य विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
गोपितव्यम्
गोपितव्ये
गोपितव्यानि
संबोधन
गोपितव्य
गोपितव्ये
गोपितव्यानि
द्वितीया
गोपितव्यम्
गोपितव्ये
गोपितव्यानि
तृतीया
गोपितव्येन
गोपितव्याभ्याम्
गोपितव्यैः
चतुर्थी
गोपितव्याय
गोपितव्याभ्याम्
गोपितव्येभ्यः
पंचमी
गोपितव्यात् / गोपितव्याद्
गोपितव्याभ्याम्
गोपितव्येभ्यः
षष्ठी
गोपितव्यस्य
गोपितव्ययोः
गोपितव्यानाम्
सप्तमी
गोपितव्ये
गोपितव्ययोः
गोपितव्येषु
 
एक
द्वि
अनेक
प्रथमा
गोपितव्यम्
गोपितव्ये
गोपितव्यानि
सम्बोधन
गोपितव्य
गोपितव्ये
गोपितव्यानि
द्वितीया
गोपितव्यम्
गोपितव्ये
गोपितव्यानि
तृतीया
गोपितव्येन
गोपितव्याभ्याम्
गोपितव्यैः
चतुर्थी
गोपितव्याय
गोपितव्याभ्याम्
गोपितव्येभ्यः
पञ्चमी
गोपितव्यात् / गोपितव्याद्
गोपितव्याभ्याम्
गोपितव्येभ्यः
षष्ठी
गोपितव्यस्य
गोपितव्ययोः
गोपितव्यानाम्
सप्तमी
गोपितव्ये
गोपितव्ययोः
गोपितव्येषु


इतर