गोपायायक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गोपायायकः
गोपायायकौ
गोपायायकाः
ಸಂಬೋಧನ
गोपायायक
गोपायायकौ
गोपायायकाः
ದ್ವಿತೀಯಾ
गोपायायकम्
गोपायायकौ
गोपायायकान्
ತೃತೀಯಾ
गोपायायकेन
गोपायायकाभ्याम्
गोपायायकैः
ಚತುರ್ಥೀ
गोपायायकाय
गोपायायकाभ्याम्
गोपायायकेभ्यः
ಪಂಚಮೀ
गोपायायकात् / गोपायायकाद्
गोपायायकाभ्याम्
गोपायायकेभ्यः
ಷಷ್ಠೀ
गोपायायकस्य
गोपायायकयोः
गोपायायकानाम्
ಸಪ್ತಮೀ
गोपायायके
गोपायायकयोः
गोपायायकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गोपायायकः
गोपायायकौ
गोपायायकाः
ಸಂಬೋಧನ
गोपायायक
गोपायायकौ
गोपायायकाः
ದ್ವಿತೀಯಾ
गोपायायकम्
गोपायायकौ
गोपायायकान्
ತೃತೀಯಾ
गोपायायकेन
गोपायायकाभ्याम्
गोपायायकैः
ಚತುರ್ಥೀ
गोपायायकाय
गोपायायकाभ्याम्
गोपायायकेभ्यः
ಪಂಚಮೀ
गोपायायकात् / गोपायायकाद्
गोपायायकाभ्याम्
गोपायायकेभ्यः
ಷಷ್ಠೀ
गोपायायकस्य
गोपायायकयोः
गोपायायकानाम्
ಸಪ್ತಮೀ
गोपायायके
गोपायायकयोः
गोपायायकेषु


ಇತರರು