गोपायायक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
गोपायायकः
गोपायायकौ
गोपायायकाः
ସମ୍ବୋଧନ
गोपायायक
गोपायायकौ
गोपायायकाः
ଦ୍ୱିତୀୟା
गोपायायकम्
गोपायायकौ
गोपायायकान्
ତୃତୀୟା
गोपायायकेन
गोपायायकाभ्याम्
गोपायायकैः
ଚତୁର୍ଥୀ
गोपायायकाय
गोपायायकाभ्याम्
गोपायायकेभ्यः
ପଞ୍ଚମୀ
गोपायायकात् / गोपायायकाद्
गोपायायकाभ्याम्
गोपायायकेभ्यः
ଷଷ୍ଠୀ
गोपायायकस्य
गोपायायकयोः
गोपायायकानाम्
ସପ୍ତମୀ
गोपायायके
गोपायायकयोः
गोपायायकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
गोपायायकः
गोपायायकौ
गोपायायकाः
ସମ୍ବୋଧନ
गोपायायक
गोपायायकौ
गोपायायकाः
ଦ୍ୱିତୀୟା
गोपायायकम्
गोपायायकौ
गोपायायकान्
ତୃତୀୟା
गोपायायकेन
गोपायायकाभ्याम्
गोपायायकैः
ଚତୁର୍ଥୀ
गोपायायकाय
गोपायायकाभ्याम्
गोपायायकेभ्यः
ପଞ୍ଚମୀ
गोपायायकात् / गोपायायकाद्
गोपायायकाभ्याम्
गोपायायकेभ्यः
ଷଷ୍ଠୀ
गोपायायकस्य
गोपायायकयोः
गोपायायकानाम्
ସପ୍ତମୀ
गोपायायके
गोपायायकयोः
गोपायायकेषु


ଅନ୍ୟ