गोधक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गोधकः
गोधकौ
गोधकाः
ಸಂಬೋಧನ
गोधक
गोधकौ
गोधकाः
ದ್ವಿತೀಯಾ
गोधकम्
गोधकौ
गोधकान्
ತೃತೀಯಾ
गोधकेन
गोधकाभ्याम्
गोधकैः
ಚತುರ್ಥೀ
गोधकाय
गोधकाभ्याम्
गोधकेभ्यः
ಪಂಚಮೀ
गोधकात् / गोधकाद्
गोधकाभ्याम्
गोधकेभ्यः
ಷಷ್ಠೀ
गोधकस्य
गोधकयोः
गोधकानाम्
ಸಪ್ತಮೀ
गोधके
गोधकयोः
गोधकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गोधकः
गोधकौ
गोधकाः
ಸಂಬೋಧನ
गोधक
गोधकौ
गोधकाः
ದ್ವಿತೀಯಾ
गोधकम्
गोधकौ
गोधकान्
ತೃತೀಯಾ
गोधकेन
गोधकाभ्याम्
गोधकैः
ಚತುರ್ಥೀ
गोधकाय
गोधकाभ्याम्
गोधकेभ्यः
ಪಂಚಮೀ
गोधकात् / गोधकाद्
गोधकाभ्याम्
गोधकेभ्यः
ಷಷ್ಠೀ
गोधकस्य
गोधकयोः
गोधकानाम्
ಸಪ್ತಮೀ
गोधके
गोधकयोः
गोधकेषु


ಇತರರು