गोधक ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गोधकम्
गोधके
गोधकानि
ಸಂಬೋಧನ
गोधक
गोधके
गोधकानि
ದ್ವಿತೀಯಾ
गोधकम्
गोधके
गोधकानि
ತೃತೀಯಾ
गोधकेन
गोधकाभ्याम्
गोधकैः
ಚತುರ್ಥೀ
गोधकाय
गोधकाभ्याम्
गोधकेभ्यः
ಪಂಚಮೀ
गोधकात् / गोधकाद्
गोधकाभ्याम्
गोधकेभ्यः
ಷಷ್ಠೀ
गोधकस्य
गोधकयोः
गोधकानाम्
ಸಪ್ತಮೀ
गोधके
गोधकयोः
गोधकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गोधकम्
गोधके
गोधकानि
ಸಂಬೋಧನ
गोधक
गोधके
गोधकानि
ದ್ವಿತೀಯಾ
गोधकम्
गोधके
गोधकानि
ತೃತೀಯಾ
गोधकेन
गोधकाभ्याम्
गोधकैः
ಚತುರ್ಥೀ
गोधकाय
गोधकाभ्याम्
गोधकेभ्यः
ಪಂಚಮೀ
गोधकात् / गोधकाद्
गोधकाभ्याम्
गोधकेभ्यः
ಷಷ್ಠೀ
गोधकस्य
गोधकयोः
गोधकानाम्
ಸಪ್ತಮೀ
गोधके
गोधकयोः
गोधकेषु


ಇತರರು