गोधक ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
गोधकम्
गोधके
गोधकानि
ସମ୍ବୋଧନ
गोधक
गोधके
गोधकानि
ଦ୍ୱିତୀୟା
गोधकम्
गोधके
गोधकानि
ତୃତୀୟା
गोधकेन
गोधकाभ्याम्
गोधकैः
ଚତୁର୍ଥୀ
गोधकाय
गोधकाभ्याम्
गोधकेभ्यः
ପଞ୍ଚମୀ
गोधकात् / गोधकाद्
गोधकाभ्याम्
गोधकेभ्यः
ଷଷ୍ଠୀ
गोधकस्य
गोधकयोः
गोधकानाम्
ସପ୍ତମୀ
गोधके
गोधकयोः
गोधकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
गोधकम्
गोधके
गोधकानि
ସମ୍ବୋଧନ
गोधक
गोधके
गोधकानि
ଦ୍ୱିତୀୟା
गोधकम्
गोधके
गोधकानि
ତୃତୀୟା
गोधकेन
गोधकाभ्याम्
गोधकैः
ଚତୁର୍ଥୀ
गोधकाय
गोधकाभ्याम्
गोधकेभ्यः
ପଞ୍ଚମୀ
गोधकात् / गोधकाद्
गोधकाभ्याम्
गोधकेभ्यः
ଷଷ୍ଠୀ
गोधकस्य
गोधकयोः
गोधकानाम्
ସପ୍ତମୀ
गोधके
गोधकयोः
गोधकेषु


ଅନ୍ୟ