गोधक विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
गोधकम्
गोधके
गोधकानि
संबोधन
गोधक
गोधके
गोधकानि
द्वितीया
गोधकम्
गोधके
गोधकानि
तृतीया
गोधकेन
गोधकाभ्याम्
गोधकैः
चतुर्थी
गोधकाय
गोधकाभ्याम्
गोधकेभ्यः
पंचमी
गोधकात् / गोधकाद्
गोधकाभ्याम्
गोधकेभ्यः
षष्ठी
गोधकस्य
गोधकयोः
गोधकानाम्
सप्तमी
गोधके
गोधकयोः
गोधकेषु
 
एक
द्वि
अनेक
प्रथमा
गोधकम्
गोधके
गोधकानि
सम्बोधन
गोधक
गोधके
गोधकानि
द्वितीया
गोधकम्
गोधके
गोधकानि
तृतीया
गोधकेन
गोधकाभ्याम्
गोधकैः
चतुर्थी
गोधकाय
गोधकाभ्याम्
गोधकेभ्यः
पञ्चमी
गोधकात् / गोधकाद्
गोधकाभ्याम्
गोधकेभ्यः
षष्ठी
गोधकस्य
गोधकयोः
गोधकानाम्
सप्तमी
गोधके
गोधकयोः
गोधकेषु


इतर