गोदान ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गोदानम्
गोदाने
गोदानानि
ಸಂಬೋಧನ
गोदान
गोदाने
गोदानानि
ದ್ವಿತೀಯಾ
गोदानम्
गोदाने
गोदानानि
ತೃತೀಯಾ
गोदानेन
गोदानाभ्याम्
गोदानैः
ಚತುರ್ಥೀ
गोदानाय
गोदानाभ्याम्
गोदानेभ्यः
ಪಂಚಮೀ
गोदानात् / गोदानाद्
गोदानाभ्याम्
गोदानेभ्यः
ಷಷ್ಠೀ
गोदानस्य
गोदानयोः
गोदानानाम्
ಸಪ್ತಮೀ
गोदाने
गोदानयोः
गोदानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गोदानम्
गोदाने
गोदानानि
ಸಂಬೋಧನ
गोदान
गोदाने
गोदानानि
ದ್ವಿತೀಯಾ
गोदानम्
गोदाने
गोदानानि
ತೃತೀಯಾ
गोदानेन
गोदानाभ्याम्
गोदानैः
ಚತುರ್ಥೀ
गोदानाय
गोदानाभ्याम्
गोदानेभ्यः
ಪಂಚಮೀ
गोदानात् / गोदानाद्
गोदानाभ्याम्
गोदानेभ्यः
ಷಷ್ಠೀ
गोदानस्य
गोदानयोः
गोदानानाम्
ಸಪ್ತಮೀ
गोदाने
गोदानयोः
गोदानेषु