गोदमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गोदमानः
गोदमानौ
गोदमानाः
ಸಂಬೋಧನ
गोदमान
गोदमानौ
गोदमानाः
ದ್ವಿತೀಯಾ
गोदमानम्
गोदमानौ
गोदमानान्
ತೃತೀಯಾ
गोदमानेन
गोदमानाभ्याम्
गोदमानैः
ಚತುರ್ಥೀ
गोदमानाय
गोदमानाभ्याम्
गोदमानेभ्यः
ಪಂಚಮೀ
गोदमानात् / गोदमानाद्
गोदमानाभ्याम्
गोदमानेभ्यः
ಷಷ್ಠೀ
गोदमानस्य
गोदमानयोः
गोदमानानाम्
ಸಪ್ತಮೀ
गोदमाने
गोदमानयोः
गोदमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गोदमानः
गोदमानौ
गोदमानाः
ಸಂಬೋಧನ
गोदमान
गोदमानौ
गोदमानाः
ದ್ವಿತೀಯಾ
गोदमानम्
गोदमानौ
गोदमानान्
ತೃತೀಯಾ
गोदमानेन
गोदमानाभ्याम्
गोदमानैः
ಚತುರ್ಥೀ
गोदमानाय
गोदमानाभ्याम्
गोदमानेभ्यः
ಪಂಚಮೀ
गोदमानात् / गोदमानाद्
गोदमानाभ्याम्
गोदमानेभ्यः
ಷಷ್ಠೀ
गोदमानस्य
गोदमानयोः
गोदमानानाम्
ಸಪ್ತಮೀ
गोदमाने
गोदमानयोः
गोदमानेषु


ಇತರರು