गोत्र ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गोत्रः
गोत्रौ
गोत्राः
ಸಂಬೋಧನ
गोत्र
गोत्रौ
गोत्राः
ದ್ವಿತೀಯಾ
गोत्रम्
गोत्रौ
गोत्रान्
ತೃತೀಯಾ
गोत्रेण
गोत्राभ्याम्
गोत्रैः
ಚತುರ್ಥೀ
गोत्राय
गोत्राभ्याम्
गोत्रेभ्यः
ಪಂಚಮೀ
गोत्रात् / गोत्राद्
गोत्राभ्याम्
गोत्रेभ्यः
ಷಷ್ಠೀ
गोत्रस्य
गोत्रयोः
गोत्राणाम्
ಸಪ್ತಮೀ
गोत्रे
गोत्रयोः
गोत्रेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गोत्रः
गोत्रौ
गोत्राः
ಸಂಬೋಧನ
गोत्र
गोत्रौ
गोत्राः
ದ್ವಿತೀಯಾ
गोत्रम्
गोत्रौ
गोत्रान्
ತೃತೀಯಾ
गोत्रेण
गोत्राभ्याम्
गोत्रैः
ಚತುರ್ಥೀ
गोत्राय
गोत्राभ्याम्
गोत्रेभ्यः
ಪಂಚಮೀ
गोत्रात् / गोत्राद्
गोत्राभ्याम्
गोत्रेभ्यः
ಷಷ್ಠೀ
गोत्रस्य
गोत्रयोः
गोत्राणाम्
ಸಪ್ತಮೀ
गोत्रे
गोत्रयोः
गोत्रेषु


ಇತರರು