गोजित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
गोजितः
गोजितौ
गोजिताः
संबोधन
गोजित
गोजितौ
गोजिताः
द्वितीया
गोजितम्
गोजितौ
गोजितान्
तृतीया
गोजितेन
गोजिताभ्याम्
गोजितैः
चतुर्थी
गोजिताय
गोजिताभ्याम्
गोजितेभ्यः
पंचमी
गोजितात् / गोजिताद्
गोजिताभ्याम्
गोजितेभ्यः
षष्ठी
गोजितस्य
गोजितयोः
गोजितानाम्
सप्तमी
गोजिते
गोजितयोः
गोजितेषु
 
एक
द्वि
अनेक
प्रथमा
गोजितः
गोजितौ
गोजिताः
सम्बोधन
गोजित
गोजितौ
गोजिताः
द्वितीया
गोजितम्
गोजितौ
गोजितान्
तृतीया
गोजितेन
गोजिताभ्याम्
गोजितैः
चतुर्थी
गोजिताय
गोजिताभ्याम्
गोजितेभ्यः
पञ्चमी
गोजितात् / गोजिताद्
गोजिताभ्याम्
गोजितेभ्यः
षष्ठी
गोजितस्य
गोजितयोः
गोजितानाम्
सप्तमी
गोजिते
गोजितयोः
गोजितेषु


इतर