गोजक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गोजकः
गोजकौ
गोजकाः
ಸಂಬೋಧನ
गोजक
गोजकौ
गोजकाः
ದ್ವಿತೀಯಾ
गोजकम्
गोजकौ
गोजकान्
ತೃತೀಯಾ
गोजकेन
गोजकाभ्याम्
गोजकैः
ಚತುರ್ಥೀ
गोजकाय
गोजकाभ्याम्
गोजकेभ्यः
ಪಂಚಮೀ
गोजकात् / गोजकाद्
गोजकाभ्याम्
गोजकेभ्यः
ಷಷ್ಠೀ
गोजकस्य
गोजकयोः
गोजकानाम्
ಸಪ್ತಮೀ
गोजके
गोजकयोः
गोजकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गोजकः
गोजकौ
गोजकाः
ಸಂಬೋಧನ
गोजक
गोजकौ
गोजकाः
ದ್ವಿತೀಯಾ
गोजकम्
गोजकौ
गोजकान्
ತೃತೀಯಾ
गोजकेन
गोजकाभ्याम्
गोजकैः
ಚತುರ್ಥೀ
गोजकाय
गोजकाभ्याम्
गोजकेभ्यः
ಪಂಚಮೀ
गोजकात् / गोजकाद्
गोजकाभ्याम्
गोजकेभ्यः
ಷಷ್ಠೀ
गोजकस्य
गोजकयोः
गोजकानाम्
ಸಪ್ತಮೀ
गोजके
गोजकयोः
गोजकेषु


ಇತರರು