गोजक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
गोजकः
गोजकौ
गोजकाः
संबोधन
गोजक
गोजकौ
गोजकाः
द्वितीया
गोजकम्
गोजकौ
गोजकान्
तृतीया
गोजकेन
गोजकाभ्याम्
गोजकैः
चतुर्थी
गोजकाय
गोजकाभ्याम्
गोजकेभ्यः
पंचमी
गोजकात् / गोजकाद्
गोजकाभ्याम्
गोजकेभ्यः
षष्ठी
गोजकस्य
गोजकयोः
गोजकानाम्
सप्तमी
गोजके
गोजकयोः
गोजकेषु
 
एक
द्वि
अनेक
प्रथमा
गोजकः
गोजकौ
गोजकाः
सम्बोधन
गोजक
गोजकौ
गोजकाः
द्वितीया
गोजकम्
गोजकौ
गोजकान्
तृतीया
गोजकेन
गोजकाभ्याम्
गोजकैः
चतुर्थी
गोजकाय
गोजकाभ्याम्
गोजकेभ्यः
पञ्चमी
गोजकात् / गोजकाद्
गोजकाभ्याम्
गोजकेभ्यः
षष्ठी
गोजकस्य
गोजकयोः
गोजकानाम्
सप्तमी
गोजके
गोजकयोः
गोजकेषु


इतर