गोज ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गोजः
गोजौ
गोजाः
ಸಂಬೋಧನ
गोज
गोजौ
गोजाः
ದ್ವಿತೀಯಾ
गोजम्
गोजौ
गोजान्
ತೃತೀಯಾ
गोजेन
गोजाभ्याम्
गोजैः
ಚತುರ್ಥೀ
गोजाय
गोजाभ्याम्
गोजेभ्यः
ಪಂಚಮೀ
गोजात् / गोजाद्
गोजाभ्याम्
गोजेभ्यः
ಷಷ್ಠೀ
गोजस्य
गोजयोः
गोजानाम्
ಸಪ್ತಮೀ
गोजे
गोजयोः
गोजेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गोजः
गोजौ
गोजाः
ಸಂಬೋಧನ
गोज
गोजौ
गोजाः
ದ್ವಿತೀಯಾ
गोजम्
गोजौ
गोजान्
ತೃತೀಯಾ
गोजेन
गोजाभ्याम्
गोजैः
ಚತುರ್ಥೀ
गोजाय
गोजाभ्याम्
गोजेभ्यः
ಪಂಚಮೀ
गोजात् / गोजाद्
गोजाभ्याम्
गोजेभ्यः
ಷಷ್ಠೀ
गोजस्य
गोजयोः
गोजानाम्
ಸಪ್ತಮೀ
गोजे
गोजयोः
गोजेषु