गोज विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
गोजः
गोजौ
गोजाः
संबोधन
गोज
गोजौ
गोजाः
द्वितीया
गोजम्
गोजौ
गोजान्
तृतीया
गोजेन
गोजाभ्याम्
गोजैः
चतुर्थी
गोजाय
गोजाभ्याम्
गोजेभ्यः
पंचमी
गोजात् / गोजाद्
गोजाभ्याम्
गोजेभ्यः
षष्ठी
गोजस्य
गोजयोः
गोजानाम्
सप्तमी
गोजे
गोजयोः
गोजेषु
 
एक
द्वि
अनेक
प्रथमा
गोजः
गोजौ
गोजाः
सम्बोधन
गोज
गोजौ
गोजाः
द्वितीया
गोजम्
गोजौ
गोजान्
तृतीया
गोजेन
गोजाभ्याम्
गोजैः
चतुर्थी
गोजाय
गोजाभ्याम्
गोजेभ्यः
पञ्चमी
गोजात् / गोजाद्
गोजाभ्याम्
गोजेभ्यः
षष्ठी
गोजस्य
गोजयोः
गोजानाम्
सप्तमी
गोजे
गोजयोः
गोजेषु