गो ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गौः
गावौ
गावः
ಸಂಬೋಧನ
गौः
गावौ
गावः
ದ್ವಿತೀಯಾ
गाम्
गावौ
गाः
ತೃತೀಯಾ
गवा
गोभ्याम्
गोभिः
ಚತುರ್ಥೀ
गवे
गोभ्याम्
गोभ्यः
ಪಂಚಮೀ
गोः
गोभ्याम्
गोभ्यः
ಷಷ್ಠೀ
गोः
गवोः
गवाम्
ಸಪ್ತಮೀ
गवि
गवोः
गोषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गौः
गावौ
गावः
ಸಂಬೋಧನ
गौः
गावौ
गावः
ದ್ವಿತೀಯಾ
गाम्
गावौ
गाः
ತೃತೀಯಾ
गवा
गोभ्याम्
गोभिः
ಚತುರ್ಥೀ
गवे
गोभ्याम्
गोभ्यः
ಪಂಚಮೀ
गोः
गोभ्याम्
गोभ्यः
ಷಷ್ಠೀ
गोः
गवोः
गवाम्
ಸಪ್ತಮೀ
गवि
गवोः
गोषु


ಇತರರು