गेषितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
गेषितव्यः
गेषितव्यौ
गेषितव्याः
ସମ୍ବୋଧନ
गेषितव्य
गेषितव्यौ
गेषितव्याः
ଦ୍ୱିତୀୟା
गेषितव्यम्
गेषितव्यौ
गेषितव्यान्
ତୃତୀୟା
गेषितव्येन
गेषितव्याभ्याम्
गेषितव्यैः
ଚତୁର୍ଥୀ
गेषितव्याय
गेषितव्याभ्याम्
गेषितव्येभ्यः
ପଞ୍ଚମୀ
गेषितव्यात् / गेषितव्याद्
गेषितव्याभ्याम्
गेषितव्येभ्यः
ଷଷ୍ଠୀ
गेषितव्यस्य
गेषितव्ययोः
गेषितव्यानाम्
ସପ୍ତମୀ
गेषितव्ये
गेषितव्ययोः
गेषितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
गेषितव्यः
गेषितव्यौ
गेषितव्याः
ସମ୍ବୋଧନ
गेषितव्य
गेषितव्यौ
गेषितव्याः
ଦ୍ୱିତୀୟା
गेषितव्यम्
गेषितव्यौ
गेषितव्यान्
ତୃତୀୟା
गेषितव्येन
गेषितव्याभ्याम्
गेषितव्यैः
ଚତୁର୍ଥୀ
गेषितव्याय
गेषितव्याभ्याम्
गेषितव्येभ्यः
ପଞ୍ଚମୀ
गेषितव्यात् / गेषितव्याद्
गेषितव्याभ्याम्
गेषितव्येभ्यः
ଷଷ୍ଠୀ
गेषितव्यस्य
गेषितव्ययोः
गेषितव्यानाम्
ସପ୍ତମୀ
गेषितव्ये
गेषितव्ययोः
गेषितव्येषु


ଅନ୍ୟ