गेषितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
गेषितव्यः
गेषितव्यौ
गेषितव्याः
संबोधन
गेषितव्य
गेषितव्यौ
गेषितव्याः
द्वितीया
गेषितव्यम्
गेषितव्यौ
गेषितव्यान्
तृतीया
गेषितव्येन
गेषितव्याभ्याम्
गेषितव्यैः
चतुर्थी
गेषितव्याय
गेषितव्याभ्याम्
गेषितव्येभ्यः
पंचमी
गेषितव्यात् / गेषितव्याद्
गेषितव्याभ्याम्
गेषितव्येभ्यः
षष्ठी
गेषितव्यस्य
गेषितव्ययोः
गेषितव्यानाम्
सप्तमी
गेषितव्ये
गेषितव्ययोः
गेषितव्येषु
 
एक
द्वि
अनेक
प्रथमा
गेषितव्यः
गेषितव्यौ
गेषितव्याः
सम्बोधन
गेषितव्य
गेषितव्यौ
गेषितव्याः
द्वितीया
गेषितव्यम्
गेषितव्यौ
गेषितव्यान्
तृतीया
गेषितव्येन
गेषितव्याभ्याम्
गेषितव्यैः
चतुर्थी
गेषितव्याय
गेषितव्याभ्याम्
गेषितव्येभ्यः
पञ्चमी
गेषितव्यात् / गेषितव्याद्
गेषितव्याभ्याम्
गेषितव्येभ्यः
षष्ठी
गेषितव्यस्य
गेषितव्ययोः
गेषितव्यानाम्
सप्तमी
गेषितव्ये
गेषितव्ययोः
गेषितव्येषु


इतर