गेषमाण ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गेषमाणः
गेषमाणौ
गेषमाणाः
ಸಂಬೋಧನ
गेषमाण
गेषमाणौ
गेषमाणाः
ದ್ವಿತೀಯಾ
गेषमाणम्
गेषमाणौ
गेषमाणान्
ತೃತೀಯಾ
गेषमाणेन
गेषमाणाभ्याम्
गेषमाणैः
ಚತುರ್ಥೀ
गेषमाणाय
गेषमाणाभ्याम्
गेषमाणेभ्यः
ಪಂಚಮೀ
गेषमाणात् / गेषमाणाद्
गेषमाणाभ्याम्
गेषमाणेभ्यः
ಷಷ್ಠೀ
गेषमाणस्य
गेषमाणयोः
गेषमाणानाम्
ಸಪ್ತಮೀ
गेषमाणे
गेषमाणयोः
गेषमाणेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गेषमाणः
गेषमाणौ
गेषमाणाः
ಸಂಬೋಧನ
गेषमाण
गेषमाणौ
गेषमाणाः
ದ್ವಿತೀಯಾ
गेषमाणम्
गेषमाणौ
गेषमाणान्
ತೃತೀಯಾ
गेषमाणेन
गेषमाणाभ्याम्
गेषमाणैः
ಚತುರ್ಥೀ
गेषमाणाय
गेषमाणाभ्याम्
गेषमाणेभ्यः
ಪಂಚಮೀ
गेषमाणात् / गेषमाणाद्
गेषमाणाभ्याम्
गेषमाणेभ्यः
ಷಷ್ಠೀ
गेषमाणस्य
गेषमाणयोः
गेषमाणानाम्
ಸಪ್ತಮೀ
गेषमाणे
गेषमाणयोः
गेषमाणेषु


ಇತರರು