गेव ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गेवः
गेवौ
गेवाः
ಸಂಬೋಧನ
गेव
गेवौ
गेवाः
ದ್ವಿತೀಯಾ
गेवम्
गेवौ
गेवान्
ತೃತೀಯಾ
गेवेन
गेवाभ्याम्
गेवैः
ಚತುರ್ಥೀ
गेवाय
गेवाभ्याम्
गेवेभ्यः
ಪಂಚಮೀ
गेवात् / गेवाद्
गेवाभ्याम्
गेवेभ्यः
ಷಷ್ಠೀ
गेवस्य
गेवयोः
गेवानाम्
ಸಪ್ತಮೀ
गेवे
गेवयोः
गेवेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गेवः
गेवौ
गेवाः
ಸಂಬೋಧನ
गेव
गेवौ
गेवाः
ದ್ವಿತೀಯಾ
गेवम्
गेवौ
गेवान्
ತೃತೀಯಾ
गेवेन
गेवाभ्याम्
गेवैः
ಚತುರ್ಥೀ
गेवाय
गेवाभ्याम्
गेवेभ्यः
ಪಂಚಮೀ
गेवात् / गेवाद्
गेवाभ्याम्
गेवेभ्यः
ಷಷ್ಠೀ
गेवस्य
गेवयोः
गेवानाम्
ಸಪ್ತಮೀ
गेवे
गेवयोः
गेवेषु


ಇತರರು