गेव विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
गेवः
गेवौ
गेवाः
संबोधन
गेव
गेवौ
गेवाः
द्वितीया
गेवम्
गेवौ
गेवान्
तृतीया
गेवेन
गेवाभ्याम्
गेवैः
चतुर्थी
गेवाय
गेवाभ्याम्
गेवेभ्यः
पंचमी
गेवात् / गेवाद्
गेवाभ्याम्
गेवेभ्यः
षष्ठी
गेवस्य
गेवयोः
गेवानाम्
सप्तमी
गेवे
गेवयोः
गेवेषु
 
एक
द्वि
अनेक
प्रथमा
गेवः
गेवौ
गेवाः
सम्बोधन
गेव
गेवौ
गेवाः
द्वितीया
गेवम्
गेवौ
गेवान्
तृतीया
गेवेन
गेवाभ्याम्
गेवैः
चतुर्थी
गेवाय
गेवाभ्याम्
गेवेभ्यः
पञ्चमी
गेवात् / गेवाद्
गेवाभ्याम्
गेवेभ्यः
षष्ठी
गेवस्य
गेवयोः
गेवानाम्
सप्तमी
गेवे
गेवयोः
गेवेषु


इतर