गेपित ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गेपितम्
गेपिते
गेपितानि
ಸಂಬೋಧನ
गेपित
गेपिते
गेपितानि
ದ್ವಿತೀಯಾ
गेपितम्
गेपिते
गेपितानि
ತೃತೀಯಾ
गेपितेन
गेपिताभ्याम्
गेपितैः
ಚತುರ್ಥೀ
गेपिताय
गेपिताभ्याम्
गेपितेभ्यः
ಪಂಚಮೀ
गेपितात् / गेपिताद्
गेपिताभ्याम्
गेपितेभ्यः
ಷಷ್ಠೀ
गेपितस्य
गेपितयोः
गेपितानाम्
ಸಪ್ತಮೀ
गेपिते
गेपितयोः
गेपितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गेपितम्
गेपिते
गेपितानि
ಸಂಬೋಧನ
गेपित
गेपिते
गेपितानि
ದ್ವಿತೀಯಾ
गेपितम्
गेपिते
गेपितानि
ತೃತೀಯಾ
गेपितेन
गेपिताभ्याम्
गेपितैः
ಚತುರ್ಥೀ
गेपिताय
गेपिताभ्याम्
गेपितेभ्यः
ಪಂಚಮೀ
गेपितात् / गेपिताद्
गेपिताभ्याम्
गेपितेभ्यः
ಷಷ್ಠೀ
गेपितस्य
गेपितयोः
गेपितानाम्
ಸಪ್ತಮೀ
गेपिते
गेपितयोः
गेपितेषु


ಇತರರು