गेपित ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
गेपितम्
गेपिते
गेपितानि
ସମ୍ବୋଧନ
गेपित
गेपिते
गेपितानि
ଦ୍ୱିତୀୟା
गेपितम्
गेपिते
गेपितानि
ତୃତୀୟା
गेपितेन
गेपिताभ्याम्
गेपितैः
ଚତୁର୍ଥୀ
गेपिताय
गेपिताभ्याम्
गेपितेभ्यः
ପଞ୍ଚମୀ
गेपितात् / गेपिताद्
गेपिताभ्याम्
गेपितेभ्यः
ଷଷ୍ଠୀ
गेपितस्य
गेपितयोः
गेपितानाम्
ସପ୍ତମୀ
गेपिते
गेपितयोः
गेपितेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
गेपितम्
गेपिते
गेपितानि
ସମ୍ବୋଧନ
गेपित
गेपिते
गेपितानि
ଦ୍ୱିତୀୟା
गेपितम्
गेपिते
गेपितानि
ତୃତୀୟା
गेपितेन
गेपिताभ्याम्
गेपितैः
ଚତୁର୍ଥୀ
गेपिताय
गेपिताभ्याम्
गेपितेभ्यः
ପଞ୍ଚମୀ
गेपितात् / गेपिताद्
गेपिताभ्याम्
गेपितेभ्यः
ଷଷ୍ଠୀ
गेपितस्य
गेपितयोः
गेपितानाम्
ସପ୍ତମୀ
गेपिते
गेपितयोः
गेपितेषु


ଅନ୍ୟ