गेपित विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
गेपितम्
गेपिते
गेपितानि
संबोधन
गेपित
गेपिते
गेपितानि
द्वितीया
गेपितम्
गेपिते
गेपितानि
तृतीया
गेपितेन
गेपिताभ्याम्
गेपितैः
चतुर्थी
गेपिताय
गेपिताभ्याम्
गेपितेभ्यः
पंचमी
गेपितात् / गेपिताद्
गेपिताभ्याम्
गेपितेभ्यः
षष्ठी
गेपितस्य
गेपितयोः
गेपितानाम्
सप्तमी
गेपिते
गेपितयोः
गेपितेषु
 
एक
द्वि
अनेक
प्रथमा
गेपितम्
गेपिते
गेपितानि
सम्बोधन
गेपित
गेपिते
गेपितानि
द्वितीया
गेपितम्
गेपिते
गेपितानि
तृतीया
गेपितेन
गेपिताभ्याम्
गेपितैः
चतुर्थी
गेपिताय
गेपिताभ्याम्
गेपितेभ्यः
पञ्चमी
गेपितात् / गेपिताद्
गेपिताभ्याम्
गेपितेभ्यः
षष्ठी
गेपितस्य
गेपितयोः
गेपितानाम्
सप्तमी
गेपिते
गेपितयोः
गेपितेषु


इतर