गेपमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गेपमानः
गेपमानौ
गेपमानाः
ಸಂಬೋಧನ
गेपमान
गेपमानौ
गेपमानाः
ದ್ವಿತೀಯಾ
गेपमानम्
गेपमानौ
गेपमानान्
ತೃತೀಯಾ
गेपमानेन
गेपमानाभ्याम्
गेपमानैः
ಚತುರ್ಥೀ
गेपमानाय
गेपमानाभ्याम्
गेपमानेभ्यः
ಪಂಚಮೀ
गेपमानात् / गेपमानाद्
गेपमानाभ्याम्
गेपमानेभ्यः
ಷಷ್ಠೀ
गेपमानस्य
गेपमानयोः
गेपमानानाम्
ಸಪ್ತಮೀ
गेपमाने
गेपमानयोः
गेपमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गेपमानः
गेपमानौ
गेपमानाः
ಸಂಬೋಧನ
गेपमान
गेपमानौ
गेपमानाः
ದ್ವಿತೀಯಾ
गेपमानम्
गेपमानौ
गेपमानान्
ತೃತೀಯಾ
गेपमानेन
गेपमानाभ्याम्
गेपमानैः
ಚತುರ್ಥೀ
गेपमानाय
गेपमानाभ्याम्
गेपमानेभ्यः
ಪಂಚಮೀ
गेपमानात् / गेपमानाद्
गेपमानाभ्याम्
गेपमानेभ्यः
ಷಷ್ಠೀ
गेपमानस्य
गेपमानयोः
गेपमानानाम्
ಸಪ್ತಮೀ
गेपमाने
गेपमानयोः
गेपमानेषु


ಇತರರು