गृहमेधीया ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गृहमेधीया
गृहमेधीये
गृहमेधीयाः
ಸಂಬೋಧನ
गृहमेधीये
गृहमेधीये
गृहमेधीयाः
ದ್ವಿತೀಯಾ
गृहमेधीयाम्
गृहमेधीये
गृहमेधीयाः
ತೃತೀಯಾ
गृहमेधीयया
गृहमेधीयाभ्याम्
गृहमेधीयाभिः
ಚತುರ್ಥೀ
गृहमेधीयायै
गृहमेधीयाभ्याम्
गृहमेधीयाभ्यः
ಪಂಚಮೀ
गृहमेधीयायाः
गृहमेधीयाभ्याम्
गृहमेधीयाभ्यः
ಷಷ್ಠೀ
गृहमेधीयायाः
गृहमेधीययोः
गृहमेधीयानाम्
ಸಪ್ತಮೀ
गृहमेधीयायाम्
गृहमेधीययोः
गृहमेधीयासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गृहमेधीया
गृहमेधीये
गृहमेधीयाः
ಸಂಬೋಧನ
गृहमेधीये
गृहमेधीये
गृहमेधीयाः
ದ್ವಿತೀಯಾ
गृहमेधीयाम्
गृहमेधीये
गृहमेधीयाः
ತೃತೀಯಾ
गृहमेधीयया
गृहमेधीयाभ्याम्
गृहमेधीयाभिः
ಚತುರ್ಥೀ
गृहमेधीयायै
गृहमेधीयाभ्याम्
गृहमेधीयाभ्यः
ಪಂಚಮೀ
गृहमेधीयायाः
गृहमेधीयाभ्याम्
गृहमेधीयाभ्यः
ಷಷ್ಠೀ
गृहमेधीयायाः
गृहमेधीययोः
गृहमेधीयानाम्
ಸಪ್ತಮೀ
गृहमेधीयायाम्
गृहमेधीययोः
गृहमेधीयासु


ಇತರರು