गृत ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गृतम्
गृते
गृतानि
ಸಂಬೋಧನ
गृत
गृते
गृतानि
ದ್ವಿತೀಯಾ
गृतम्
गृते
गृतानि
ತೃತೀಯಾ
गृतेन
गृताभ्याम्
गृतैः
ಚತುರ್ಥೀ
गृताय
गृताभ्याम्
गृतेभ्यः
ಪಂಚಮೀ
गृतात् / गृताद्
गृताभ्याम्
गृतेभ्यः
ಷಷ್ಠೀ
गृतस्य
गृतयोः
गृतानाम्
ಸಪ್ತಮೀ
गृते
गृतयोः
गृतेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गृतम्
गृते
गृतानि
ಸಂಬೋಧನ
गृत
गृते
गृतानि
ದ್ವಿತೀಯಾ
गृतम्
गृते
गृतानि
ತೃತೀಯಾ
गृतेन
गृताभ्याम्
गृतैः
ಚತುರ್ಥೀ
गृताय
गृताभ्याम्
गृतेभ्यः
ಪಂಚಮೀ
गृतात् / गृताद्
गृताभ्याम्
गृतेभ्यः
ಷಷ್ಠೀ
गृतस्य
गृतयोः
गृतानाम्
ಸಪ್ತಮೀ
गृते
गृतयोः
गृतेषु


ಇತರರು