गृत ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
गृतम्
गृते
गृतानि
ସମ୍ବୋଧନ
गृत
गृते
गृतानि
ଦ୍ୱିତୀୟା
गृतम्
गृते
गृतानि
ତୃତୀୟା
गृतेन
गृताभ्याम्
गृतैः
ଚତୁର୍ଥୀ
गृताय
गृताभ्याम्
गृतेभ्यः
ପଞ୍ଚମୀ
गृतात् / गृताद्
गृताभ्याम्
गृतेभ्यः
ଷଷ୍ଠୀ
गृतस्य
गृतयोः
गृतानाम्
ସପ୍ତମୀ
गृते
गृतयोः
गृतेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
गृतम्
गृते
गृतानि
ସମ୍ବୋଧନ
गृत
गृते
गृतानि
ଦ୍ୱିତୀୟା
गृतम्
गृते
गृतानि
ତୃତୀୟା
गृतेन
गृताभ्याम्
गृतैः
ଚତୁର୍ଥୀ
गृताय
गृताभ्याम्
गृतेभ्यः
ପଞ୍ଚମୀ
गृतात् / गृताद्
गृताभ्याम्
गृतेभ्यः
ଷଷ୍ଠୀ
गृतस्य
गृतयोः
गृतानाम्
ସପ୍ତମୀ
गृते
गृतयोः
गृतेषु


ଅନ୍ୟ