गृणत् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गृणन्
गृणन्तौ
गृणन्तः
ಸಂಬೋಧನ
गृणन्
गृणन्तौ
गृणन्तः
ದ್ವಿತೀಯಾ
गृणन्तम्
गृणन्तौ
गृणतः
ತೃತೀಯಾ
गृणता
गृणद्भ्याम्
गृणद्भिः
ಚತುರ್ಥೀ
गृणते
गृणद्भ्याम्
गृणद्भ्यः
ಪಂಚಮೀ
गृणतः
गृणद्भ्याम्
गृणद्भ्यः
ಷಷ್ಠೀ
गृणतः
गृणतोः
गृणताम्
ಸಪ್ತಮೀ
गृणति
गृणतोः
गृणत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गृणन्
गृणन्तौ
गृणन्तः
ಸಂಬೋಧನ
गृणन्
गृणन्तौ
गृणन्तः
ದ್ವಿತೀಯಾ
गृणन्तम्
गृणन्तौ
गृणतः
ತೃತೀಯಾ
गृणता
गृणद्भ्याम्
गृणद्भिः
ಚತುರ್ಥೀ
गृणते
गृणद्भ्याम्
गृणद्भ्यः
ಪಂಚಮೀ
गृणतः
गृणद्भ्याम्
गृणद्भ्यः
ಷಷ್ಠೀ
गृणतः
गृणतोः
गृणताम्
ಸಪ್ತಮೀ
गृणति
गृणतोः
गृणत्सु


ಇತರರು