गृञ्जक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गृञ्जकः
गृञ्जकौ
गृञ्जकाः
ಸಂಬೋಧನ
गृञ्जक
गृञ्जकौ
गृञ्जकाः
ದ್ವಿತೀಯಾ
गृञ्जकम्
गृञ्जकौ
गृञ्जकान्
ತೃತೀಯಾ
गृञ्जकेन
गृञ्जकाभ्याम्
गृञ्जकैः
ಚತುರ್ಥೀ
गृञ्जकाय
गृञ्जकाभ्याम्
गृञ्जकेभ्यः
ಪಂಚಮೀ
गृञ्जकात् / गृञ्जकाद्
गृञ्जकाभ्याम्
गृञ्जकेभ्यः
ಷಷ್ಠೀ
गृञ्जकस्य
गृञ्जकयोः
गृञ्जकानाम्
ಸಪ್ತಮೀ
गृञ्जके
गृञ्जकयोः
गृञ्जकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गृञ्जकः
गृञ्जकौ
गृञ्जकाः
ಸಂಬೋಧನ
गृञ्जक
गृञ्जकौ
गृञ्जकाः
ದ್ವಿತೀಯಾ
गृञ्जकम्
गृञ्जकौ
गृञ्जकान्
ತೃತೀಯಾ
गृञ्जकेन
गृञ्जकाभ्याम्
गृञ्जकैः
ಚತುರ್ಥೀ
गृञ्जकाय
गृञ्जकाभ्याम्
गृञ्जकेभ्यः
ಪಂಚಮೀ
गृञ्जकात् / गृञ्जकाद्
गृञ्जकाभ्याम्
गृञ्जकेभ्यः
ಷಷ್ಠೀ
गृञ्जकस्य
गृञ्जकयोः
गृञ्जकानाम्
ಸಪ್ತಮೀ
गृञ्जके
गृञ्जकयोः
गृञ्जकेषु


ಇತರರು